Noun Form Classification (शब्दरूप / shabdaruup)

we learnt about noun forms. Each noun has 7 different cases in addition to a vocative case. The noun form is derived by adding special suffix सुप् (sup) to the root of the word. All such words are also called सुबन्तपद (subantapada) meaning "ending with सुप् (sup)". In this chapter we will learn about classification of nouns and their respective सुप् (sup) suffixes.

In Sanskrit nouns are classified into different categories based on:
  • their gender and,
  • ending alphabate. The ending alphabates can be - अ (a), आ (aa), इ (i), ई (ii), उ (u), ऊ (uu), ऋ (RRi), र् (r), श् (sh), त् (t), इन् (in), ज् (j), न (na), द (da) and ओ (o) etc. A word ending with अ (a) is called अकारान्तः (akaaraantaH) or "ending with a". Similarly word ending with इ (i) is called इकारान्तः (ikaaraantaH) or "ending with i", and so on.
  • स्वरान्त: m - अ, इ, ई, उ, ऊ, ऋ, ओ f - आ, इ, ई, उ, ऊ, ऋ n - अ, इ, उ
  • व्यञ्जनान्त: m - च, ज, त, द, अन्, हन्, इन्, श, ष, स f - रेफ़ान्त, व, श्, ष्, स n - न, इन्, अस्, इस्, उस्
The noun form for each category of word is derived by adding pre-defined pattern of सुप् (sup) suffixes to the word root. All other words in that category follow the same pattern. For example - the word "boy" or बाल (baala) has a form like बालः (baalaH), बालौ (baalau), बालाः (baalaaH) and so on. The word "God" or देव (deva) is of the same category and follows the same pattern as देवः (devaH), देवौ (devau), देवाः (devaaH). In both the cases the suffixes अः (aH), औ (au) and आः (aaH) were added to the root words boy (बाल / baala) and God (देव / deva) to get the derived form.

Following is a set of over 40+ important nouns with their noun-forms along with the list of words of same category. Knowing these will help in deriving the noun formsof other similar words. Note: We are in the process of adding more such nouns.

  • Boy - बाल - baala
  • Poet - कवि - kavi
  • Husband - पति - pati
  • Friend - सखि - sakhi
  • Knowledgable - सुधी - sudhii
  • Army Chief - सेनानी - senaanii
  • Teacher - गुरु - guru
  • Giver - दार्तृ - datRRi
  • Father - पितृ - pitRRi
  • Cow - गो - go
  • Cloud - पयोमुच् - payomuch
  • Merchant - वणिज् - vaNij
  • Emperor - सम्राज् - samraaj
  • King, Mountain - भूभृत् - bhuubhRRit
  • Going - गच्छत् - gachchhat
  • King - राजन् - raajan
  • Traveller - पथिन् - pathin
  • Creeper - लता - lataa
  • Intelligence - मति - mati
  • River - नदी - nadii
  • Wife - स्त्री - strii
  • Cow - धेनु - dhenu
  • Bride - वधू - vadhuu
  • Mother - मातृ - maatRRi
  • Danger - विपद् - vipad
  • Direction - दिश् - dish
  • Fruit - फल - phala
  • Rain - वारि - vaari
  • Eye - अक्षि - akshi
  • Honey - मधु - madhu
  • Name - नामन् - naaman
  • Deed - कर्मन् - karman
  • Milk - पयस् - payas
  • I - अस्मद् - asmad
  • You - युष्मद् - yuShmad
  • He (That) - तद् - tad
  • She (That) - तद् - tad
  • That - तद् - tad
  • He (This) - इदम् - idam
  • She (This) - इदम् - idam
  • This - इदम् - idam
  • Who, What (m) - किम् - kim
  • Who, What (f) - किम् - kim
  • Who, What (n) - किम् - kim
  • All (m) - सर्व - sarva
  • All (f) - सर्वा - sarvaa
  • All (n) - सर्व - sarva

Boy - बाल - baala
Boy - बाल - baala
(अकारान्त पुंलिङ्ग - akaaraanta pu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
बालः
baalaH
बालौ
baalau
बालाः
baalaa
Accusative
द्वितीया - dvitiiyaa
बालम्
baalam
बालौ
baalau
बालान्
baalaan
Instrumental
तृतीया - tRRitiiya
बालेन
baalena
बालाभ्याम्
baalaabhyaam
बालैः
baalaiH
Dative
चर्तुथी - chaturthii
बालाय
baalaaya
बालाभ्याम्
baalaabhyaam
बालेभ्यः
baalebhyaH
Ablative
पन्चमी - paJNachamii
बालात्
baalaat
बालाभ्याम्
baalaabhyaam
बालेभ्यः
baalebhyaH
Genitive
षष्ठी - ShaShThii
बालस्य
baalasya
बालयोः
baalayoH
बालानाम्
baalaanaam
Locative
सप्तमी - saptamii
बाले
baale
बालयोः
baalayoH
बालेषु
baaleShu
Vocative
सम्बोधन - sambodhana
बाल
baala
बालौ
baalau
बालाः
baalaaH
Similar Words
समरुप शब्द
बालक, देव, नर, सुर, राम, सिंह, वृक्ष, गुण, वर्ण, लोभ, मार्ग, प्रश्न




Poet - कवि - kavi
Poet - कवि - kavi
(इकारान्त पुंलिङ्ग - ikaaraanta pu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
कविः
kaviH
कवी
kavii
कवयः
kavayaH
Accusative
द्वितीया - dvitiiyaa
कविम्
kavim
कवी
kavii
कवीन्
kaviin
Instrumental
तृतीया - tRRitiiya
कविना
kavinaa
कविभ्याम्
kavibhyaam
कविभिः
kavibhiH
Dative
चर्तुथी - chaturthii
कवये
kavaye
कविभ्याम्
kavibhyaam
कविभ्यः
kavibhyaH
Ablative
पन्चमी - paJNachamii
कवेः
kaveH
कविभ्याम्
kavibhyaam
कविभ्यः
kavibhyaH
Genitive
षष्ठी - ShaShThii
कवेः
kaveH
कव्योः
kavyoH
कवीनाम्
kaviinaam
Locative
सप्तमी - saptamii
कवौ
kavau
कव्योः
kavyoH
कविषु
kaviShu
Vocative
सम्बोधन - sambodhana
कवे
kave
कवी
kavii
कवयः
kavayaH
Similar Words
समरुप शब्द
मुनि, ऋषि, रवि, हरि, अरि, वह्नि, ध्वनि, विधि, निधि, अतिथि, सारथि


Husband - पति - pati
Husband - पति - pati
(इकारान्त पुंलिङ्ग - ikaaraanta pu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
पतिः
patiH
पती
patii
पतयः
patayaH
Accusative
द्वितीया - dvitiiyaa
पतिम्
patim
पती
patii
पतीन्
patiin
Instrumental
तृतीया - tRRitiiya
पत्या
patyaa
पतिभ्याम्
patibhyaam
पतिभिः
patibhiH
Dative
चर्तुथी - chaturthii
पत्ये
patye
पतिभ्याम्
patibhyaam
पतिभ्यः
patibhyaH
Ablative
पन्चमी - paJNachamii
पत्युः
patyuH
पतिभ्याम्
patibyaam
पतिभ्यः
patibhyaH
Genitive
षष्ठी - ShaShThii
पत्युः
patyuH
पत्योः
patyoH
पतीनाम्
patiinaam
Locative
सप्तमी - saptamii
पत्यो
patyo
पत्योः
patyoH
पतिषु
patiShu
Vocative
सम्बोधन - sambodhana
पते
pate
पती
patii
पतयः
patayaH
Similar Words
समरुप शब्द
-


Friend - सखि - sakhi
Friend - सखि - sakhi
(इकारन्तः पुंलिङ्ग - ukaaraanta pu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
सखा
sakhaa
सखायौ
sakhaayau
सखायः
sakhaayaH
Accusative
द्वितीया - dvitiiyaa
सखायम्
sakhaayam
सखायौ
sakhaayau
सखीन्
sakhiin
Instrumental
तृतीया - tRRitiiya
सख्या
sakhyaa
सखिभ्याम्
sakhibhyaam
सखिभि
sakhbhi
Dative
चर्तुथी - chaturthii
सख्ये
sakhye
सखिभ्याम्
sakhibhyaam
सखिभ्यः
sakhibhyaH
Ablative
पन्चमी - paJNachamii
सख्युः
sakhyuH
सखिभ्याम्
sakhibhyaam
सखिभ्यः
sakhibhyaH
Genitive
षष्ठी - ShaShThii
सख्युः
sakhyuH
सख्योः
sakhyoH
सखीनाम्
sakhiinaam
Locative
सप्तमी - saptamii
सखौ
sakhyau
सख्योः
sakhyoH
सखिषु
sakhiShu
Vocative
सम्बोधन - sambodhana
सखे
sakhe
सखायौ
sakhaayau
स्खायः
sakhaayaH
Similar Words
समरुप शब्द
-


Knowledgable - सुधी - sudhii
Knowledgable - सुधी - sudhii
(ईकारान्त पुंलिङ्ग - iiakaaraanta pu.nlinga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
सुधीः
sudhiiH
सुधियौ
sudhiyau
सुधियः
sudhiyaH
Accusative
द्वितीया - dvitiiyaa
सुधियम्
sudhiyam
सुधियौ
sudhiyau
सुधियः
sudhiyaH
Instrumental
तृतीया - tRRitiiya
सुधिया
sudhiyaa
सुधीभ्याम्
sudhiibyaam
सुधीभिः
sudhibhiH
Dative
चर्तुथी - chaturthii
सुधिये
sudhiye
सुधीभ्याम्
sudhiibhyaam
सुधीभ्यः
sudhiibhyaH
Ablative
पन्चमी - paJNachamii
सुधियः
sudhiyaH
सुधीभ्याम्
sudhiibhyaam
सुधीभ्यः
sudhiibhyaH
Genitive
षष्ठी - ShaShThii
सुधियः
sudhiyaH
सुधियोः
sudhiyoH
सुधियाम्
sudhiyaam
Locative
सप्तमी - saptamii
सुधियि
sudhiyi
सुधियोः
sudhiyoH
सुधीषू
sudhiiShuu
Vocative
सम्बोधन - sambodhana
सुधीः
sudhiiH
सुधियौ
sudhiyau
सुधीयः
sudhiiyaH
Similar Words
समरुप शब्द
-


Army Chief - सेनानी - senaanii
Army Chief - सेनानी - senaanii
(ईकारान्त पुंलिङ्ग - iiakaaraanta pu.nlinga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
सेनानी
senaanii
सेनान्यौ
senaanyau
सेनान्यः
senaanyaH
Accusative
द्वितीया - dvitiiyaa
सेनान्यम्
senaanyam
सेनान्यौ
senaanyau
सेनान्यः
senaanyaH
Instrumental
तृतीया - tRRitiiya
सेनान्या
senaanyaa
सेनानीभ्याम्
senaaniibhyaam
सेनानीभिः
senaaniibhiH
Dative
चर्तुथी - chaturthii
सेनान्ये
senaanye
सेनानीभ्याम्
senaaniibhyaam
सेनानीभ्यः
senaaniibhyaH
Ablative
पन्चमी - paJNachamii
सेनान्यः
senaanyaH
सेनानीभ्याम्
senaaniibhyaam
सेनानीभ्यः
senaaniibhyaH
Genitive
षष्ठी - ShaShThii
सेनान्यः
senaanyaH
सेनान्योः
senaanyoH
सेनान्याम्
senaanyaam
Locative
सप्तमी - saptamii
सेनान्याम्
senaanyaam
सेनान्योः
senaanyoH
सेनानीषु
senaaniiShu
Vocative
सम्बोधन - sambodhana
सेनानीः
senaaniiH
सेनान्यौ
senaanyau
सेनान्यः
senaanyaH
Similar Words
समरुप शब्द
अग्रणी, ग्रामणी


Teacher - गूरु - guru
Teacher - गूरु - guru
(उकारान्त पुंलिङ्ग - ukaaraanta pu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
गुरुः
guruH
गुरू
guruu
गुरवः
guravaH
Accusative
द्वितीया - dvitiiyaa
गुरुम्
gurum
गुरू
guruu
गुरून्
guruun
Instrumental
तृतीया - tRRitiiya
गुरुणा
guruNaa
गुरुभ्याम्
gurubhyaam
गुरुभिः
gurubhiH
Dative
चर्तुथी - chaturthii
गुरवे
gurave
गुरुभ्याम्
gurubhyaam
गुरुभ्यः
gurubhyaH
Ablative
पन्चमी - paJNachamii
गुरोः
guroH
गुरुभ्याम्
gurubhyaam
गुरुभ्यः
gurubhyaH
Genitive
षष्ठी - ShaShThii
गुरोः
guroH
गुर्वोः
gurvoH
गुरुणाम्
guruNaam
Locative
सप्तमी - saptamii
गुरौ
gurau
गुर्वोः
gurvoH
गुरुषु
guruShu
Vocative
सम्बोधन - sambodhana
गुरो
guro
गुरू
guruu
गुरवः
guravaH
Similar Words
समरुप शब्द
भानु, विष्णु, साधु


Giver - दार्तृ - datRRi
Giver - दार्तृ - datRRi
(ऋकारान्तः पुंलिङ्ग - ukaaraanta pu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
दाता
daataa
दातारौ
daataarau
दातारः
daataaraH
Accusative
द्वितीया - dvitiiyaa
दातारम्
daataaram
दातारौ
daataarau
दातृन्
daatRRin
Instrumental
तृतीया - tRRitiiya
दात्रा
daatraa
दातृभ्याम्
daatRRibhyaam
दातृभ्यः
daatRRibhyaH
Dative
चर्तुथी - chaturthii
दात्रे
daatre
दातृभ्याम्
daatRRibhyaam
दातृभ्यः
daatRRibhyaH
Ablative
पन्चमी - paJNachamii
दातुः
daatuH
दातृभ्याम्
daatRRibhyaam
दातृभ्यः
daatRRibhyaH
Genitive
षष्ठी - ShaShThii
दातुः
daatuH
दात्रोः
daatroH
दातृणाम्
daatRRiNaam
Locative
सप्तमी - saptamii
दातरि
daatari
दात्रोः
daatroH
दातृषु
daatRRiShu
Vocative
सम्बोधन - sambodhana
दातः
daataH
दातारौ
daataarau
दातारः
daataaraH
Similar Words
समरुप शब्द
कर्त्तृ, जेतृ, द्रष्टृ, स्रष्टृ, धातृ, सवितृ


Father - पितृ - pitRRi
Father - पितृ - pitRRi
(रकारान्तः पुंलिङ्ग - ukaaraanta pu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
पिता
pitaa
पितरौ
pitarau
पितरः
pitaraH
Accusative
द्वितीया - dvitiiyaa
पितरम्
pitaram
पितरौ
pitarau
पितृन्
pitRRin
Instrumental
तृतीया - tRRitiiya
पित्रा
pitraa
पितृभ्याम्
pitRRibhyaam
पितृभि
pitRRibhi
Dative
चर्तुथी - chaturthii
पित्रे
pitre
पितृभ्याम्
pitRRibhyaam
पितृभ्यः
pitRRibhyaH
Ablative
पन्चमी - paJNachamii
पितुः
pituH
पितृभ्याम्
pitRRibhyaam
पितृभ्यः
pitRRibhyaH
Genitive
षष्ठी - ShaShThii
पितुः
pituH
पित्रोः
pitroH
पितृणाम्
pitRRiNaam
Locative
सप्तमी - saptamii
पितरि
pitari
पित्रोः
pitroH
पितृषु
pitRRiShu
Vocative
सम्बोधन - sambodhana
पितः
pitaH
पितरौ
pitarau
पितरः
pitaraH
Similar Words
समरुप शब्द
भ्रातृ, जामातृ, दुहितृ, देवृ, नृ


Cow - गो - go
Cow - गो - go
(ओकारान्तः पुंलिङ्ग - ukaaraanta pu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
गौः
gauH
गावौ
gaavau
गावः
gaavaH
Accusative
द्वितीया - dvitiiyaa
गाम्
gaam
गावौ
gaavau
गाः
gaaH
Instrumental
तृतीया - tRRitiiya
गवा
gavaa
गोभ्याम्
gobhyaam
गोभिः
gobhiH
Dative
चर्तुथी - chaturthii
गवे
gave
गोभ्याम्
gobhyaam
गोभ्यः
gobhyaH
Ablative
पन्चमी - paJNachamii
गोः
goH
गोभ्याम्
gobhyaam
गोभ्यः
gobhyaH
Genitive
षष्ठी - ShaShThii
गोः
goH
गवोः
gavoH
गवाम्
gavaam
Locative
सप्तमी - saptamii
गवि
gavi
गवोः
gavoH
गोषु
goShu
Vocative
सम्बोधन - sambodhana
गौः
gauH
गावौ
gaavau
गावः
gaavaH
Similar Words
समरुप शब्द
-


Cloud - पयोमुच् - payomuch
Cloud - पयोमुच् - payomuch
(चकारान्त पुंलिङ्ग - chaakaaraanta pu.nlinga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
पयोमुक्
payomuk
पयोमुचौ
payomuchau
पयोमुचः
payomuchaH
Accusative
द्वितीया - dvitiiyaa
पयोमुचम्
payomucham
पयोमुचौ
payomuchau
पयोमुचः
payomuchaH
Instrumental
तृतीया - tRRitiiya
पयोमुचा
payomuchaa
पयोमुग्भ्याम्
payomugbhyaam
पयोमुग्भिः
payomugbhiH
Dative
चर्तुथी - chaturthii
पयोमुचे
payomuche
पयोमुग्भ्याम्
payomugbhyaam
पयोमुग्भ्यः
payomugbhyaH
Ablative
पन्चमी - paJNachamii
पयोमुगः
payomugaH
पयोमुग्भ्याम्
payomugbhyaam
पयोमुग्भ्यः
payomugbhyaH
Genitive
षष्ठी - ShaShThii
पयोमुचः
payomuchaH
पयोमुचोः
payomuchoH
पयोमुचाम्
payomuchaam
Locative
सप्तमी - saptamii
पयोमुच्
payomuch
पयोमुचौः
payomuchauH
पयोमुक्षु
payomukshu
Vocative
सम्बोधन - sambodhana
पयोमुच्
payomuch
पयोमुचौ
payomuchau
पयोमुचः
payomuchaH
Similar Words
समरुप शब्द
प्राच्, प्रत्यच्, उदच्, अवाच्, तोर्यच्, जलमुच्, सत्यवाच्


Merchant - वणिज् - vaNij
Merchant - वणिज् - vaNij
(जकारन्तः पुंलिङ्ग - ukaaraanta pu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
वणिज्
vaNij
वणिजौ
vaNijau
वणिजः
vaNijaH
Accusative
द्वितीया - dvitiiyaa
वणिजम्
vaNijam
वणिजौ
vaNijau
वणिजः
vaNijaH
Instrumental
तृतीया - tRRitiiya
वणिजा
vaNijaa
वणिग्भ्याम्
vaNigbhyaam
वणिग्भिः
vaNigbhiH
Dative
चर्तुथी - chaturthii
वणिजे
vaNije
वणिग्भ्याम्
vaNigbhyaam
वणिग्भ्यः
vaNigbhyaH
Ablative
पन्चमी - paJNachamii
वणिजः
vaNijaH
वणिग्भ्याम्
vaNigbhyaam
वणिग्भ्यः
vaNIgbhyaH
Genitive
षष्ठी - ShaShThii
वणिजः
vaNijaH
वणिजोः
vaNijoH
वणिजाम्
vaNIjaam
Locative
सप्तमी - saptamii
वणिजि
vaNiji
वणिजोः
vaNIjoH
वणिक्षु
vaNikshu
Vocative
सम्बोधन - sambodhana
वणिज्
vaNij
वणिजौ
vaNijau
वणिजः
vaNijaH
Similar Words
समरुप शब्द
भिषज्, ऋत्विक्


Emperor - सम्राज् - samraaj
Emperor - सम्राज् - samraaj
(जकारन्तः पुंलिङ्ग - ukaaraanta pu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
सम्राट्
samraaT
सम्राजौ
samraajau
सन्राजः
samraajaH
Accusative
द्वितीया - dvitiiyaa
सम्राजम्
samraajam
सम्राजौ
samraajau
सम्राजः
samraajaH
Instrumental
तृतीया - tRRitiiya
सम्राजा
samraajaa
सम्राड्भ्याम्
samraaDbhyaam
सम्राड्भिः
samraaDbhiH
Dative
चर्तुथी - chaturthii
सम्राजे
samraaje
सम्राड्भ्याम्
samraaDbhyaam
सम्राड्भ्यः
samraaDbhyaH
Ablative
पन्चमी - paJNachamii
सम्राजः
samraajaH
सम्राड्भ्याम्
samraaDbhyaam
सम्राड्भ्यः
samraaDbhyaH
Genitive
षष्ठी - ShaShThii
सम्राजः
samraajaH
सम्राजोः
samraajau
सम्राजाम्
samraajaam
Locative
सप्तमी - saptamii
सम्राजि
samraaji
सम्राजोः
samraajauH
सम्राट्सु
samraaTsu
Vocative
सम्बोधन - sambodhana
सम्राट्
samraaT
सम्राजौ
samraajau
सम्राजः
samraajaH
Similar Words
समरुप शब्द
-


King, Mountain - भूभृत् - bhuubhRRit
King, Mountain - भूभृत् - bhuubhRRit
(तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
भूभृत्
bhuubhRRit
भूभृतौ
bhuubhRRitau
भूभृतः
bhuubhRRitaH
Accusative
द्वितीया - dvitiiyaa
भूभृतम्भूभृतौभूभृतः
Instrumental
तृतीया - tRRitiiya
भूभृताभूभृभ्याम्भूभृभिः
Dative
चर्तुथी - chaturthii
भूभृतेभूभृभ्याम्भूभृभ्यः
Ablative
पन्चमी - paJNachamii
भूभृतःभूभृभ्याम्भूभृभ्यः
Genitive
षष्ठी - ShaShThii
भूभृतःभूभृतोःभूभृताम्
Locative
सप्तमी - saptamii
भूभृतिभूभृतोःभूभृत्सु
Vocative
सम्बोधन - sambodhana
भूभृत्भूभृतौभूभृतः
Similar Words
समरुप शब्द
-


Going - गच्छत् - gachchhat
Going - गच्छत् - gachchhat
(शतृ पुंलिङ्ग - ukaaraanta pu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
गच्छन्
gachchhan
गच्छन्तौ
gachchhantau
गच्छन्तः
gachchhantaH
Accusative
द्वितीया - dvitiiyaa
गच्छन्तम्
gachchhantam
गच्छन्तौ
gachchhantau
गच्छन्तः
gachchhantaH
Instrumental
तृतीया - tRRitiiya
गच्छता
gachchhataa
गच्छ्द्भ्याम्
gachchhadbhyaam
गच्छद्भिः
gachchhadbhiH
Dative
चर्तुथी - chaturthii
गच्छते
gachchhate
गच्छद्भ्याम्
gachchhadbhyaam
गच्छद्भ्यः
gachchhadbhyaH
Ablative
पन्चमी - paJNachamii
गच्छतः
gachchhataH
गच्छद्भ्याम्
gachchhadbhyaam
गच्छद्भ्यः
gachchhadbhyaH
Genitive
षष्ठी - ShaShThii
गच्छतः
gachchhataH
गच्छतोः
gachchhatoH
गच्छताम्
gachchhataam
Locative
सप्तमी - saptamii
गच्छति
gachchhati
गच्छतोः
gachchhatoH
गच्छसु
gachchhatsu
Vocative
सम्बोधन - sambodhana
गच्छन्
gachchhat
गच्छन्तौ
gachchhantau
गच्छन्तः
gachchhantaH
Similar Words
समरुप शब्द
कुर्वत्, गायत्, तिष्ठत्, धावत्, नृत्यत्, पश्यत्, पिवत्, भवत्, गमिष्यत्, करिष्यत्, हसत्


Big - महत् - mahat
Big - महत् - mahat
(तकारान्त पुंलिङ्ग - takaaraanta pu.nlinga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
महान्महान्तौमहान्तः
Accusative
द्वितीया - dvitiiyaa
महान्तम्महान्तौमहतः
Instrumental
तृतीया - tRRitiiya
महतामहभ्याम्महभि
Dative
चर्तुथी - chaturthii
महतेमहभ्याम्महभ्यः
Ablative
पन्चमी - paJNachamii
महतःमहभ्याम्महभ
Genitive
षष्ठी - ShaShThii
महतःमहतोःमहताम्
Locative
सप्तमी - saptamii
महतिमहतोःमहत्सु
Vocative
सम्बोधन - sambodhana
महन्महान्तौमहान्तः
Similar Words
समरुप शब्द
from instrumental case, same as gachchhat




King - राजन् - raajan
King - राजन् - raajan
(नकारन्तः पुंलिङ्ग - ukaaraanta pu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
राजा
raajaa
राजानौ
raajaanau
राजानः
raajaanaH
Accusative
द्वितीया - dvitiiyaa
राजानम्
raajaanam
राजानौ
raajaanau
राज्ञः
raadnyaH
Instrumental
तृतीया - tRRitiiya
राज्ञा
raadnyaa
राजाभ्याम्
raajaabhyaam
राजभिः
raajabhiH
Dative
चर्तुथी - chaturthii
राज्ञे
radnye
राजाभ्याम्
raajaabhyaam
राजभ्यः
raajabhyaH
Ablative
पन्चमी - paJNachamii
राज्ञः
raadnyaH
राजभ्याम्
raajabhyaam
राजभ्यः
raajabhyaH
Genitive
षष्ठी - ShaShThii
राज्ञः
raadnyaH
राज्ञोः
raadnyoH
राजसु
raajasu
Locative
सप्तमी - saptamii
राज्ञि, राजनि
raadnyi, raajani
राज्ञोः
raadnyoH
राजसु
raajasu
Vocative
सम्बोधन - sambodhana
राजन्
raajan
राजानौ
raajanau
राजानः
raajaanaH
Similar Words
समरुप शब्द
-




Traveller - पथिन् - pathin
Traveller - पथिन् - pathin
(इकारन्तः पुंलिङ्ग - ukaaraanta pu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
पन्थाः
panthaaH
पन्थानौ
panthaanau
पन्थानः
panthaanaH
Accusative
द्वितीया - dvitiiyaa
पन्थानम्
panthaanam
पन्थानौ
panthaanau
पथः
pathaH
Instrumental
तृतीया - tRRitiiya
पथा
pathaa
पथिभ्याम्
pathibhyaam
पथिभिः
pathibhiH
Dative
चर्तुथी - chaturthii
पथे
pathe
पथिभ्याम्
pathibhyaam
पथिभ्यः
pathibhyaH
Ablative
पन्चमी - paJNachamii
पथः
pathaH
पथिभ्याम्
pathibhyaam
पथिभ्यः
pathibhyaH
Genitive
षष्ठी - ShaShThii
पथः
pathaH
पथोः
pathoH
पथाम्
pathaam
Locative
सप्तमी - saptamii
पथि
pathi
पथोः
pathoH
पथिषु
pathiShu
Vocative
सम्बोधन - sambodhana
पन्थाः
panthaaH
पन्थानौ
panthaanau
पन्थानः
panthaanaH
Similar Words
समरुप शब्द
-


Creeper - लता - lataa
Creeper - लता - lataa
(आकारान्त स्त्रीलिङ्ग - aakaaraanta striiliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
लता
lataa
लते
late
लताः
lataaH
Accusative
द्वितीया - dvitiiyaa
लताम्
lataam
लते
late
लताः
lataaH
Instrumental
तृतीया - tRRitiiya
लतया
latayaa
लताभ्याम्
lataabhyaam
लताभिः
lataabhiH
Dative
चर्तुथी - chaturthii
लतायै
lataayai
लताभ्याम्
lataabhyaam
लताभ्यः
lataabhyaH
Ablative
पन्चमी - paJNachamii
लतायाः
lataayaaH
लताभ्याम्
lataabhyaam
लताभ्यः
lataabhyaH
Genitive
षष्ठी - ShaShThii
लतायाः
lataayaaH
लतयोः
latayoH
लतानाम्
lataanaam
Locative
सप्तमी - saptamii
लतायाम्
lataayaam
लतयोः
lataayoH
लतासु
lataasu
Vocative
सम्बोधन - sambodhana
लते
late
लते
late
लताः
lataaH
Similar Words
समरुप शब्द
-


Intelligence - मति - mati
Intelligence - मति - mati
(इकारान्तः स्त्रीलिङ्ग - aakaaraanta striiliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
मतिः
matiH
मती
matii
मतयः
matayaH
Accusative
द्वितीया - dvitiiyaa
मतिम्
matim
मती
matii
मतीः
matiiH
Instrumental
तृतीया - tRRitiiya
मत्या
matyaa
मतिभ्याम्
matibhyaam
मतिभिः
matibhiH
Dative
चर्तुथी - chaturthii
मतये, मतै
mataye, matai
मतिभ्याम्
matibhyaam
मतिभ्यः
matibhyaH
Ablative
पन्चमी - paJNachamii
मतेः, मत्योः
mateH, matyoH
मतिभ्याम्
matibhyaam
मतिभ्यः
matibhyaH
Genitive
षष्ठी - ShaShThii
मतेः, मत्याः
mateH, matyaaH
मत्योः
matyoH
मतीनाम्
matiinaam
Locative
सप्तमी - saptamii
मतौ, मत्याम्
matau
मत्योः
matyoH
मतिषु
matiShu
Vocative
सम्बोधन - sambodhana
मते
mate
मती
matii
मतयः
matayaH
Similar Words
समरुप शब्द
अवनति, अपचित, उन्नति, उत्पत्ति, उर्मि, कान्ति, कृति, क्षति, गति, चिति


River - नदी - nadii
River - नदी - nadii
(ईकारन्तः स्त्रीलिङ्ग - aakaaraanta striiliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
नदी
nadii
नद्यौ
nadyau
नद्यः
nadyaH
Accusative
द्वितीया - dvitiiyaa
नदीम्
nadiim
नद्यौ
nadyau
नदीः
nadiiH
Instrumental
तृतीया - tRRitiiya
नद्या
nadyaa
नदीभ्याम्
nadiibhyaam
नदीभिः
nadiibhiH
Dative
चर्तुथी - chaturthii
नद्यै
nadyai
नदीभ्याम्
nadiibhyaam
नदीभ्यः
nadiibhyaH
Ablative
पन्चमी - paJNachamii
नद्याः
nadyaaH
नदीभ्याम्
nadiibhyaam
नदीभ्यः
nadiibhyaH
Genitive
षष्ठी - ShaShThii
नद्याः
nadyaaH
नद्योः
nadyoH
नदीनाम्
nadiinaam
Locative
सप्तमी - saptamii
नद्याम्
nadyaam
नद्योः
nadyoH
नदीषु
nadiiShu
Vocative
सम्बोधन - sambodhana
नदी
nadii
नद्यौ
nadyau
नद्यः
nadyaH
Similar Words
समरुप शब्द
-


Wife - स्त्री - strii
Wife - स्त्री - strii
(ईकारान्तः स्त्रीलिङ्ग - aakaaraanta striiliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
स्त्री
strii
स्त्रियौ
striyau
स्त्रियः
striyaH
Accusative
द्वितीया - dvitiiyaa
स्त्रियम्, स्त्रीम्
striyam, striim
स्त्रियौ
striyau
स्त्रियः, स्त्रीः
striyaH, striiH
Instrumental
तृतीया - tRRitiiya
स्त्रिया
striyaa
स्त्रीभ्याम्
striibhyaam
स्त्रीभिः
striibhiH
Dative
चर्तुथी - chaturthii
स्त्रियै
striyai
स्त्रीभ्याम्
striibhyaam
स्त्रीभ्यः
striibhyaH
Ablative
पन्चमी - paJNachamii
स्त्रियाः
striyaaH
स्त्रीभ्याम्
striibhyaam
स्त्रीभ्यः
striibhyaH
Genitive
षष्ठी - ShaShThii
स्त्रियाः
striyaaH
स्त्रियोः
striyoH
स्त्रीणाम्
striiNaam
Locative
सप्तमी - saptamii
स्त्रियाम्
striyaam
स्त्रियोः
striyoH
स्त्रीषु
striiShu
Vocative
सम्बोधन - sambodhana
स्त्रि
stri
स्त्रियौ
striyau
स्त्रियः
striyaH
Similar Words
समरुप शब्द
-


Cow - धेनु - dhenu
Cow - धेनु - dhenu
(उकारान्तः स्त्रीलिङ्ग - aakaaraanta striiliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
धेनुः
dhenuH
धेनू
dhenuu
धेनवः
dhenavaH
Accusative
द्वितीया - dvitiiyaa
धेनुम्
dhenum
धेनू
dhenuu
धेनूः
dhenuuH
Instrumental
तृतीया - tRRitiiya
धेन्वा
dhenvaa
धेनुभ्याम्
dhenubhyaam
धेनुभिः
dhenubhiH
Dative
चर्तुथी - chaturthii
धेन्वै, धेनवे
dhenvai, dhenave
धेनुभ्याम्
dhenubhyaam
धेनुभ्यः
dhenubhyaH
Ablative
पन्चमी - paJNachamii
धेन्वाः, धेनोः
dhenvaaH, dhenoH
धेनुभ्याम्
dhenubhyaam
धेनुभ्यः
dhenubhyaH
Genitive
षष्ठी - ShaShThii
धेन्वाः, धेनोः
dhenvaaH, dhenoH
धेन्वोः
dhenvoH
धेनूनाम्
dhenuunaam
Locative
सप्तमी - saptamii
धेन्वाम्, धेनौ
dhenvaam, dhenau
धेन्वोः
dhenvoH
धेनुषु
dhenuShu
Vocative
सम्बोधन - sambodhana
धेनो
dheno
धेनू
dhenuu
धेनूः
dhenuuH
Similar Words
समरुप शब्द
तनु, रेणु, रज्जु


Bride - वधू - vadhuu
Bride - वधू - vadhuu
(ऊकारान्तः स्त्रीलिङ्ग - aakaaraanta striiliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
वधूः
vadhuuH
वध्वौ
vadhvau
वध्वः
vadhvaH
Accusative
द्वितीया - dvitiiyaa
वधूम्
vadhuum
वध्वौ
vadhvau
वधूः
vadhuuH
Instrumental
तृतीया - tRRitiiya
वध्वा
vadhvaa
वधूभ्याम्
vadhuunaam
वधूभिः
vadhuubhiH
Dative
चर्तुथी - chaturthii
वध्वै
vadhvai
वधूभ्याम्
vadhuubhyaam
वधूभ्यम्
vadhuubhyam
Ablative
पन्चमी - paJNachamii
वध्वाः
vadhvaaH
वधूभ्याम्
vadhuubhyaam
वधूभ्यः
vadhuubhyaH
Genitive
षष्ठी - ShaShThii
वध्वाः
vadhvaaH
वध्वोः
vadhvoH
वधूनाम्
vadhuunaam
Locative
सप्तमी - saptamii
वध्वाम्
vadhvaam
वध्वोः
vadhvoH
वधूषु
vadhuuShu
Vocative
सम्बोधन - sambodhana
वधु
vadhuu
वध्वौ
vadhvau
वध्वः
vadhvaH
Similar Words
समरुप शब्द
चमू, श्वश्रू


Mother - मातृ - maatRRi
Mother - मातृ - maatRRi
(ऋकारान्तः स्त्रीलिङ्ग - RRikaaraanta striiliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
माता
maataa
मातरौ
maatarau
मातरः
maataraH
Accusative
द्वितीया - dvitiiyaa
मातरम्
maataram
मातरौ
maatarau
मातॄ
maatRRI
Instrumental
तृतीया - tRRitiiya
मात्रा
maatraa
मातृभ्याम्
maatRRibhyaam
मातृभिः
maatRRibhiH
Dative
चर्तुथी - chaturthii
मात्रे
maatre
मातृभ्याम्
maatRRibhyaam
मातृभ्यः
maatRRibhyaH
Ablative
पन्चमी - paJNachamii
मातुः
maatuH
मातृभ्याम्
maatRRibhyaam
मातृभ्यः
maatRRibhyaH
Genitive
षष्ठी - ShaShThii
मातुः
maatuH
मात्रोः
maatroH
मातॄणाम्
maatRRINaam
Locative
सप्तमी - saptamii
मातरि
maatari
मात्रोः
maatroH
मातृषु
maatRRiShu
Vocative
सम्बोधन - sambodhana
माता
maataa
मातरौ
maatarau
मातरः
maataraH
Similar Words
समरुप शब्द
दुहिता, याता


Danger - विपद् - vipad
Danger - विपद् - vipad
(दकारन्तः स्त्रीलिङ्ग - dakaaraanta striiliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
विपत्
vipat
विपदौ
vipadau
विपदः
vipadaH
Accusative
द्वितीया - dvitiiyaa
विपदम्
vipadam
विपदौ
vipadau
विपदः
vipadaH
Instrumental
तृतीया - tRRitiiya
विपदा
vipadaa
विपद्भ्याम्
vipadbhyaam
विपद्भिः
vipadbhiH
Dative
चर्तुथी - chaturthii
विपदे
vipade
विपद्भ्याम्
vipadbhyaam
विपद्भ्यः
vipadbhyaH
Ablative
पन्चमी - paJNachamii
विपदः
vipadaH
विपद्भ्याम्
vipadbhyaam
विपद्भ्यः
vipadbhyaH
Genitive
षष्ठी - ShaShThii
विपदः
vipadaH
विपदोः
vipadoH
विपदाम्
vipadaam
Locative
सप्तमी - saptamii
विपदि
vapadi
विपदोः
vipadoH
विपत्सु
vipatsu
Vocative
सम्बोधन - sambodhana
विपत्
vipat
विपदौ
vipadau
विपदः
vipadaH
Similar Words
समरुप शब्द
मुद्, आपद्, सम्पद्, शरद्, परिषद्, उपनिषद्


Direction - दिश् - dish
Direction - दिश् - dish
(श् कारान्तः स्त्रीलिङ्ग - sh kaaraanta striiliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
दिक्
dik
दिशौ
dishau
दिशः
dishaH
Accusative
द्वितीया - dvitiiyaa
दिशम्
disham
दिशौ
dishau
दिशः
dishaH
Instrumental
तृतीया - tRRitiiya
दिशा
dishaa
दिग्भ्याम्
digbhyaam
दिग्भ्यः
digbhyaH
Dative
चर्तुथी - chaturthii
दिशे
dishe
दिग्भ्याम्
digbhyaam
दिग्भ्यः
digbhyaH
Ablative
पन्चमी - paJNachamii
दिशः
dishaH
दिग्भ्याम्
digbhyaam
दिग्भ्यः
digbhyaH
Genitive
षष्ठी - ShaShThii
दिशः
dishaH
दिशोः
dishoH
दिशाम्
dishaam
Locative
सप्तमी - saptamii
दिशि
dishi
दिशोः
dishoH
दिक्षु
dikshu
Vocative
सम्बोधन - sambodhana
दिक्
dik
दिशौ
dishau
दिशः
dishaH
Similar Words
समरुप शब्द
-


Fruit - फल - phala
Fruit - फल - phala
(अकारान्त नपुंलिङ्ग - akaaraanta napu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
फलम्
phalam
फले
phale
फलानि
phalaani
Accusative
द्वितीया - dvitiiyaa
फलम्
phalam
फले
phale
फलानि
phalaani
Instrumental
तृतीया - tRRitiiya
फलेन
phalena
फलाभ्याम्
phalaabhyaam
फलैः
phalaiH
Dative
चर्तुथी - chaturthii
फलाय
phalaaya
फलाभ्याम्
phalaabhyaam
फलेभ्यः
phalebhyaH
Ablative
पन्चमी - paJNachamii
फलात्
phalaat
फलाभ्याम्
phalaabhyaam
फलेभ्यः
phalebhyaH
Genitive
षष्ठी - ShaShThii
फलस्य
phalasya
फलयोः
phalayoH
फलानाम्
phalanaam
Locative
सप्तमी - saptamii
फले
phale
फलयोः
phalayoH
फलेषु
phaleShu
Vocative
सम्बोधन - sambodhana
फलम्
phalam
फले
phale
फलानि
phalaani
Similar Words
समरुप शब्द
Note: Except the nominative and accusative cases the noun form is same as "boy".
अन्न, अग्र, अनृत, अन्ध, अलीक, आसन, इन्द्रिय, उदर, उद्यान, उत्थान, ऋण, कलत्र, कनक, कमल, कारणम्, खाद्य, गगन, गीत, गृह, गोत्र, घृत, etc.


Rain - वारि - vaari
Rain - वारि - vaari
(इकारान्तः नपुंलिङ्ग - akaaraanta napu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
वारि
vaari
वारिणि
vaariNi
वारीणि
vaariiNi
Accusative
द्वितीया - dvitiiyaa
वारि
vaari
वारिणी
vaariNii
वारीणि
vaariiNi
Instrumental
तृतीया - tRRitiiya
वारिणा
vaariNaa
वारिभ्याम्
vaaribhyaam
वारिभिः
vaaribhiH
Dative
चर्तुथी - chaturthii
वारिणे
vaariNe
वारिभ्याम्
vaaribhyaam
वारिभ्यः
vaaribhyaH
Ablative
पन्चमी - paJNachamii
वारिणः
vaariNaH
वारिभ्याम्
vaaribhyaam
वारिभ्यः
vaaribhyaH
Genitive
षष्ठी - ShaShThii
वारिणः
vaariNaH
वारिणोः
vaariNoH
वारीणाम्
vaariiNaam
Locative
सप्तमी - saptamii
वारिणि
vaariNi
वारिणोः
vaariNoH
वारिषु
vaariShu
Vocative
सम्बोधन - sambodhana
वारि
vaari
वारिणी
vaariNii
वारीणि
vaariiNi
Similar Words
समरुप शब्द
-


Eye - akshi - phala
Eye - akshi - phala
(इकारान्तः नपुंलिङ्ग - akaaraanta napu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
अक्षि
akshi
अक्षिणी
akshiNii
अक्षीणि
akshiiNi
Accusative
द्वितीया - dvitiiyaa
अक्षि
akshi
अक्षिणी
akshiNii
अक्षीणि
akshiiNi
Instrumental
तृतीया - tRRitiiya
अक्ष्णा
akshNaa
अक्षिभ्याम्
akshibhyaam
अक्षिभिः
akshibhiH
Dative
चर्तुथी - chaturthii
अक्ष्णे
akshNe
अक्षिभ्याम्
akshbhyaam
अक्षिभ्यः
akshibhyaH
Ablative
पन्चमी - paJNachamii
अक्ष्णः
akshNaH
अक्षिभ्याम्
akshibhyaam
अक्षिभ्यः
akshibhyaH
Genitive
षष्ठी - ShaShThii
अक्ष्णः
akshNaH
अक्ष्णोः
akshNoH
अक्ष्णाम्
akshNaam
Locative
सप्तमी - saptamii
अक्ष्णि, अक्षणि
akshNi, akshaNi
अक्ष्णोः
akshNoH
अक्षिषु
akshiShu
Vocative
सम्बोधन - sambodhana
अक्षि, अक्षे
akshi, akshe
अक्ष्णी
akshNii
अक्षीणि
akshiiNi
Similar Words
समरुप शब्द
दधि, अस्थि, सक्थि


Honey - मधु - madhu
Honey - मधु - madhu
(उकारान्तः नपुंलिङ्ग - ukaaraanta napu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
मधु
madhu
मधुनी
madhunii
मधूनि
madhuuni
Accusative
द्वितीया - dvitiiyaa
मधु
madhu
मधुनी
madhunii
मधूनि
madhuuni
Instrumental
तृतीया - tRRitiiya
मधुना
madhunaa
मधुभ्याम्
madhubhyaam
मधुभिः
madhubhiH
Dative
चर्तुथी - chaturthii
मधुने
madhune
मधुभ्याम्
madhubhyaam
मधुभ्यः
madhubhyaH
Ablative
पन्चमी - paJNachamii
मधुनः
madhunaH
मधुभ्याम्
madhubhyaam
मधुभ्यः
madhubhyaH
Genitive
षष्ठी - ShaShThii
मधुनः
madhunaH
मधुनोः
madhunoH
मधूनाम्
madhuunaam
Locative
सप्तमी - saptamii
मधुनि
madhuni
मधुनोः
madhunoH
मधुषु
madhuShu
Vocative
सम्बोधन - sambodhana
मधु, मधो
madhu, madho
मधुनी
madhunii
मधूनि
madhuuni
Similar Words
समरुप शब्द
अम्बु, अश्रु, श्मश्रु, जतु, तालु, दारु, मतरु, वसु, वस्तु, सानु


Name - नामन् - naaman
Name - नामन् - naaman
(न कारान्तः नपुंलिङ्ग - nakaaraanta napu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
नाम
naama
नाम्नी, नामनी
naamnii, naamanii
नामानि
naamaani
Accusative
द्वितीया - dvitiiyaa
नाम
naama
नाम्नी, नामनी
naamnii, naamanii
नामानि
naamaani
Instrumental
तृतीया - tRRitiiya
नाम्ना
naamnaa
नामभ्याम्
naamabhyaam
नामभिः
naamaabhiH
Dative
चर्तुथी - chaturthii
नाम्ने
naamne
नामभ्याम्
naamabhyaam
नामभ्यः
naamabhyaH
Ablative
पन्चमी - paJNachamii
नाम्नः
naamnaH
नामभ्याम्
naamabhyaam
नामभ्यः
naamabhyaH
Genitive
षष्ठी - ShaShThii
नाम्नः
naamnaH
नाम्नोः
naamnoH
नाम्नाम्
naamnaam
Locative
सप्तमी - saptamii
नाम्नि, नामनि
naamni, naamani
नाम्नोः
naamnoH
नामसु
naamasu
Vocative
सम्बोधन - sambodhana
नामन्, नाम
naaman, naama
नाम्नि, नामनी
naamni, naamanii
नामानि
naamaani
Similar Words
समरुप शब्द
व्योमन्, धामन्, प्रेमन्, लोमन्


Deed - कर्मन् - karman
Deed - कर्मन् - karman
(न कारान्तः नपुंलिङ्ग - nakaaraanta napu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
कर्म
karma
कर्मणी
karmaNii
कर्माणि
karmaaNi
Accusative
द्वितीया - dvitiiyaa
कर्म
karma
कर्मणी
karmaNii
कर्माणि
karmaaNi
Instrumental
तृतीया - tRRitiiya
कर्मणा
karmaNaa
कर्मभ्याम्
karmabhyaam
कर्मभिः
karmabhiH
Dative
चर्तुथी - chaturthii
कर्मणे
karmaNe
कर्मभ्याम्
karmabhyaam
कर्मभ्यः
karmabhyaH
Ablative
पन्चमी - paJNachamii
कर्मणः
karmaNaH
कर्मभ्याम्
karmabhyaam
कर्मभ्यः
karmabhyaH
Genitive
षष्ठी - ShaShThii
कर्मणः
karmaNaH
कर्मणोः
karmaNoH
कर्मणाम्
karmaNaam
Locative
सप्तमी - saptamii
कर्मणि
karmaNi
कर्मणोः
karmaNoH
कर्मसु
karmasu
Vocative
सम्बोधन - sambodhana
कर्मन्, कर्म
karman, karma
कर्मणी
karmaNii
कर्माणि
karmaaNi
Similar Words
समरुप शब्द
चर्मन्, भस्मन्, जन्मन्, वेश्मन्, शर्मन्, वर्मन्


Milk - पयस् - payas
Milk - पयस् - payas
(स् कारान्तः नपुंलिङ्ग - sakaaraanta napu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
पयः
payaH
पयसी
payasii
पयांसि
payaa.nsi
Accusative
द्वितीया - dvitiiyaa
पयः
payaH
पयसी
payasii
पयांसि
payaa.nsi
Instrumental
तृतीया - tRRitiiya
पयसा
payasaa
पयोभ्याम्
payobhyaam
पयोभिः
payobhiH
Dative
चर्तुथी - chaturthii
पयसे
payase
पयोभ्याम्
payobhyaam
पयोभ्यः
payobhyaH
Ablative
पन्चमी - paJNachamii
पयसः
payasaH
पयोभ्याम्
payobhyaam
पयोभ्यः
payobhyaH
Genitive
षष्ठी - ShaShThii
पयसः
payasaH
पयसोः
payasoH
पयसाम्
payasaam
Locative
सप्तमी - saptamii
पयसि
payasi
पयसोः
payasoH
पयःसु
payaHsu
Vocative
सम्बोधन - sambodhana
पयः
payaH
पयसी
payasii
पयांसि
payaa.nsi
Similar Words
समरुप शब्द
मनस्, चेतस्, यशस्, स्रोतस्, शिरस्, वचस्, अम्भस्, वक्षस्


I - अस्मद् - asmad
I - अस्मद् - asmad
(दकारान्त सर्वनाम - dakaaraanta sarvanaama)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
अहम्
aham
आवाम्
aavaam
वयम्
vayam
Accusative
द्वितीया - dvitiiyaa
माम्, मा
maam, maa
आवाम्, नौ
aavaam, nau
अस्मान्, नः
asmaan, naH
Instrumental
तृतीया - tRRitiiya
मया
mayaa
आवाभ्याम्
aavaabhyaam
अस्माभिः
asmaabhiH
Dative
चर्तुथी - chaturthii
मह्यम्, मे
mahyam, me
आवाभ्याम्, नौ
aavaabhyaam, nau
अस्मभ्यम्, नः
asmabhyam, naH
Ablative
पन्चमी - paJNachamii
मत्
mat
आवाभ्याम्
aavaabhyaam
अस्मत्
asmat
Genitive
षष्ठी - ShaShThii
मम, मे
mama, me
आवयोः, नौ
aavayoH, nau
अस्माकम्, नः
asmaakam, naH
Locative
सप्तमी - saptamii
मयि
mayi
आवयोः
aavayoH
अस्मासु
asmaasu
Vocative
सम्बोधन - sambodhana
*** I or अस्मद् (asmad) does not have vocative case. ***
Similar Words
समरुप शब्द
None


You - युष्मद् - yuShmad
You - युष्मद् - yuShmad
(दकारान्त सर्वनाम - dakaaraanta sarvanaama)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
त्वम्
tvam
युवाम्
yuvaam
यूयम्
yuuyam
Accusative
द्वितीया - dvitiiyaa
त्वाम्, त्वा
tvaam, tvaa
युवाम्, वाम्
yuvaam, vaam
युष्मान्, वः
yuShmaan, vaH
Instrumental
तृतीया - tRRitiiya
त्वया
tvayaa
युवाभ्याम्
yuvabhyaam
युष्माभिः
yuShmaabhiH
Dative
चर्तुथी - chaturthii
तुभ्यम्, ते
tubhyam, te
युवाभ्याम्
yuvaabhyaam
युष्मत्
tuShmat
Ablative
पन्चमी - paJNachamii
त्वत्
tvat
युवाभ्याम्
yuvaabhyaam
युष्मद्
yuShmad
Genitive
षष्ठी - ShaShThii
तव, ते
tava, te
युवयोः, वाम्
yuvayoH, vaam
युष्माकम्, वः
yuShmaakam, vaH
Locative
सप्तमी - saptamii
त्वयि
tvayi
युवयोः
yuvayoH
युष्मासु
yuShmaasu
Vocative
सम्बोधन - sambodhana
*** You or युष्मद् (yuShmad) does not have vocative case. ***
Similar Words
समरुप शब्द
None


He - तद् - tad
He - तद् - tad
(दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
सः
saH
तौ
tau
ते
te
Accusative
द्वितीया - dvitiiyaa
तम्
tam
तौ
tau
ताम्
taam
Instrumental
तृतीया - tRRitiiya
तेन
tena
ताभ्याम्
taabhyaam
तैः
taiH
Dative
चर्तुथी - chaturthii
तस्मै
tasmai
ताभ्याम्
taabhyaam
तेभ्यः
tebhyaH
Ablative
पन्चमी - paJNachamii
तस्मात्
tasmaat
ताभ्याम्
taabhyaam
तेभ्यः
tebhyaH
Genitive
षष्ठी - ShaShThii
तस्य
tasya
तयोः
tayoH
तेषाम्
teShaam
Locative
सप्तमी - saptamii
तस्मिन्
tasmin
तयोः
tayoH
तेषु
teShu
Vocative
सम्बोधन - sambodhana
*** He or तद् (tad) does not have vocative case. ***
Similar Words
समरुप शब्द
None


She - तद् - tad
She - तद् - tad
(दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
सा
saa
ते
te
ताः
taaH
Accusative
द्वितीया - dvitiiyaa
ताम्
taam
ते
te
ताः
taaH
Instrumental
तृतीया - tRRitiiya
तया
tayaa
ताभ्याम्
taabhyaam
ताभिः
taabhiH
Dative
चर्तुथी - chaturthii
तस्यै
tasmai
ताभ्याम्
taabhyaam
ताभ्यः
taabhyaH
Ablative
पन्चमी - paJNachamii
तस्याः
tasyaaH
ताभ्याम्
taabhyaam
ताभ्यः
taabhyaH
Genitive
षष्ठी - ShaShThii
तस्याः
tasyaa
तयोः
tayoH
तासाम्
taasaam
Locative
सप्तमी - saptamii
तस्याम्
tasyaam
तयोः
tayoH
तासु
taasu
Vocative
सम्बोधन - sambodhana
*** She or तद् (tad) does not have vocative case. ***
Similar Words
समरुप शब्द
None


That - तद् - tad
That - तद् - tad
(दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
तत्
tat
ते
te
तानि
taani
Accusative
द्वितीया - dvitiiyaa
तत्
tat
ते
te
तानि
taani
Accusative
द्वितीया - dvitiiyaa
तम्
tam
तौ
tau
ताम्
taam
Instrumental
तृतीया - tRRitiiya
तेन
tena
ताभ्याम्
taabhyaam
तैः
taiH
Dative
चर्तुथी - chaturthii
तस्मै
tasmai
ताभ्याम्
taabhyaam
तेभ्यः
tebhyaH
Ablative
पन्चमी - paJNachamii
तस्मात्
tasmaat
ताभ्याम्
taabhyaam
तेभ्यः
tebhyaH
Genitive
षष्ठी - ShaShThii
तस्य
tasya
तयोः
tayoH
तेषाम्
teShaam
Locative
सप्तमी - saptamii
तस्मिन्
tasmin
तयोः
tayoH
तेषु
teShu
Vocative
सम्बोधन - sambodhana
*** That or तद् (tad) does not have vocative case. ***
*** Except nominative and accusative case all other cases are like He or तद् (tad). ***
Similar Words
समरुप शब्द
None


He (This Person) - तद् - tad
He (This Person) - तद् - tad
(दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
अयम्
ayam
इमौ
imau
इमे
ime
Accusative
द्वितीया - dvitiiyaa
इमम्, एनम्
imam, enam
इमौ, एनौ, इमान्
imau, enau, imaan
एनान्
enaan
Instrumental
तृतीया - tRRitiiya
अनेन, एनेन
anena, enena
आभ्याम्
aabhyaam
एभिः
ebhiH
Dative
चर्तुथी - chaturthii
अस्मै
asmai
आभ्याम्
aabhyaam
एभ्यः
ebhyaH
Ablative
पन्चमी - paJNachamii
अस्मात्
asmaat
आभ्याम्
aabhyaam
एभ्यः
ebhyaH
Genitive
षष्ठी - ShaShThii
अस्य
asya
अनयोः, एनयोः
anayoH, enayoH
एषाम्
eShaam
Locative
सप्तमी - saptamii
अस्मिन्
asmin
अनयोः, एनयोः
anayoH, enayoH
एषु
eShu
Vocative
सम्बोधन - sambodhana
*** He (This Person) or तद् (tad) does not have vocative case. ***
Similar Words
समरुप शब्द
None


She (This Person) - तद् - tad
She (This Person) - तद् - tad
(दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
इयम्
iyam
इमे
ime
इमाः
imaaH
Accusative
द्वितीया - dvitiiyaa
इमाम्, एनाम्
imaam, enaam
इमे, एने
ime, ene
इमाः, एनाः
imaaH, enaaH
Instrumental
तृतीया - tRRitiiya
अनया, एनया
anayaa, enayaa
आभ्याम्
aabhyaam
आभिः
aabhiH
Dative
चर्तुथी - chaturthii
अस्यो
asyo
आभ्याम्
aabhyaam
आभ्यः
aabhyaH
Ablative
पन्चमी - paJNachamii
आस्याः
aasyaaH
आभ्याम्
aabhyaam
आभ्यः
aabhyaH
Genitive
षष्ठी - ShaShThii
अस्याः
asyaaH
अनयोः, एनयोः
anayoH, enayoH
आसाम्
aasaam
Locative
सप्तमी - saptamii
अस्याम्
asyaam
अनयोः, एनयोः
anayoH, enayoH
आसु
aasu
Vocative
सम्बोधन - sambodhana
*** She (This Person) or तद् (tad) does not have vocative case. ***
Similar Words
समरुप शब्द
None


This (n) - तद् - tad
This (n) - तद् - tad
(दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
इदम्
idam
इमे
ime
इमानि, एनानि
imaani, enaani
Accusative
द्वितीया - dvitiiyaa
इदम्, एनत्
idam, enat
इमे, एने
ime, ene
इमानि, एनानि
imaani, enaani
Instrumental
तृतीया - tRRitiiya
अनेन, एनेन
anena, enena
आभ्याम्
aabhyaam
एभिः
ebhiH
Dative
चर्तुथी - chaturthii
अस्मै
asmai
आभ्याम्
aabhyaam
एभ्यः
ebhyaH
Ablative
पन्चमी - paJNachamii
अस्मात्
asmaat
आभ्याम्
aabhyaam
एभ्यः
ebhyaH
Genitive
षष्ठी - ShaShThii
अस्य
asya
अनयोः, एनयोः
anayoH, enayoH
एषाम्
eShaam
Locative
सप्तमी - saptamii
अस्मिन्
asmin
अनयोः, एनयोः
anayoH, enayoH
एषु
eShu
Vocative
सम्बोधन - sambodhana
*** This or तद् (tad) does not have vocative case. ***
Similar Words
समरुप शब्द
None


Who, What (m) - तद् - tad
Who, What (m) - तद् - tad
(दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
कः
kaH
कौ
kau
के
ke
Accusative
द्वितीया - dvitiiyaa
कम्
kam
कौ
kau
कान्
kaan
Instrumental
तृतीया - tRRitiiya
केन
kena
काभ्याम्
kaabhyaam
कैः
kaiH
Dative
चर्तुथी - chaturthii
कस्मै
kasmai
काभ्याम्
kaabhyaam
केभ्यः
kebhyaH
Ablative
पन्चमी - paJNachamii
कस्मात्
kasmaat
काभ्याम्
kaabhyaam
केभ्यः
kebhyaH
Genitive
षष्ठी - ShaShThii
कस्य
kasya
कयोः
kayoH
केषाम्
keShaam
Locative
सप्तमी - saptamii
कस्मिन्
kasmin
कयोः
kayoH
केषु
keShu
Vocative
सम्बोधन - sambodhana
*** Who, What or किम् (kim) does not have vocative case. ***
Similar Words
समरुप शब्द
None


Who, What (f) - तद् - tad
Who, What (f) - तद् - tad
(दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
का
kaa
के
ke
काः
kaaH
Accusative
द्वितीया - dvitiiyaa
काम्
kaam
के
ke
काः
kaaH
Instrumental
तृतीया - tRRitiiya
कया
kayaa
काभ्याम्
kaabhyaam
काभिः
kaabhiH
Dative
चर्तुथी - chaturthii
कसौः
kasyauH
काभ्याम्
kaabhyaam
काभ्यः
kaabhyaH
Ablative
पन्चमी - paJNachamii
कस्याः
kasyaaH
काभ्याम्
kaabhyaam
काभ्यः
kaabhyaH
Genitive
षष्ठी - ShaShThii
कस्याः
kasyaaH
कयोः
kayoH
कासाम्
kaasaam
Locative
सप्तमी - saptamii
कस्याम्
kasyaam
कयोः
kayoH
कासु
kaasu
Vocative
सम्बोधन - sambodhana
*** Who, What or किम् (kim) does not have vocative case. ***
Similar Words
समरुप शब्द
None


Who, What (n) - तद् - tad
Who, What (n) - तद् - tad
(दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
किम्
kim
के
ke
कानि
kaani
Accusative
द्वितीया - dvitiiyaa
किम्
kim
के
ke
कानि
kaani
Instrumental
तृतीया - tRRitiiya
केन
kena
काभ्याम्
kaabhyaam
कैः
kaiH
Dative
चर्तुथी - chaturthii
कस्मै
kasmai
काभ्याम्
kaabhyaam
केभ्यः
kebhyaH
Ablative
पन्चमी - paJNachamii
कस्मात्
kasmaat
काभ्याम्
kaabhyaam
केभ्यः
kebhyaH
Genitive
षष्ठी - ShaShThii
कस्य
kasya
कयोः
kayoH
केषाम्
keShaam
Locative
सप्तमी - saptamii
कस्मिन्
kasmin
कयोः
kayoH
केषु
keShu
Vocative
सम्बोधन - sambodhana
*** Who, What or किम् (kim) does not have vocative case. ***
Similar Words
समरुप शब्द
None


All (m) - तद् - tad
All (m) - तद् - tad
(दकारान्त सर्वनाम पुंलिङ्ग - dakaaraanta sarvanaama pu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
सर्वः
sarvaH
सर्वौ
sarvau
सर्वे
sarve
Accusative
द्वितीया - dvitiiyaa
सर्वम्
sarvam
सर्वौ
sarvau
सर्वान्
sarvaan
Instrumental
तृतीया - tRRitiiya
सर्वेण
sarveNa
सर्वाभ्याम्
sarvaabhyaam
सर्वै
sarvai
Dative
चर्तुथी - chaturthii
सर्वेस्मै
sarvasmai
सर्वाभ्याम्
sarvaabhyaam
सर्वेभ्यः
sarvebhyaH
Ablative
पन्चमी - paJNachamii
सर्वस्मात्
sarvasmaat
सर्वाभ्याम्
sarvaabhyaam
सर्वेभ्यः
sarvebhyaH
Genitive
षष्ठी - ShaShThii
सर्वस्य
sarvasya
सर्वयोः
sarvayoH
सर्वेषाम्
sarveShaam
Locative
सप्तमी - saptamii
सर्वस्मिन्
sarvasmin
सर्वयोः
sarvayoH
सर्वेषु
sarveShu
Vocative
सम्बोधन - sambodhana
सर्व
sarva
सर्वौ
sarvau
सर्वे
sarve
Similar Words
समरुप शब्द
None


All (f) - तद् - tad
All (f) - तद् - tad
(दकारान्त सर्वनाम स्त्रीलिङ्ग - dakaaraanta sarvanaama striiliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
सर्वा
sarvaa
सर्वे
sarve
सर्वाः
sarvaaH
Accusative
द्वितीया - dvitiiyaa
सर्वाम्
sarvaam
सर्वे
sarve
सर्वाः
sarvaaH
Instrumental
तृतीया - tRRitiiya
सर्वया
sarvayaa
सर्वाभ्याम्
sarvaabhyaam
सर्वाभिः
sarvaabhiH
Dative
चर्तुथी - chaturthii
सर्वसै
sarvasai
सर्वाभ्याम्
sarvaabhyaam
सर्वाभ्यः
sarvaabhyaH
Ablative
पन्चमी - paJNachamii
सर्वस्याः
sarvasyaaH
सर्वाभ्याम्
sarvaabhyaam
सर्वाभ्यः
sarvaabhyaH
Genitive
षष्ठी - ShaShThii
सर्वस्याः
sarvasyaaH
सर्वयोः
sarvayoH
सर्वासाम्
sarvaasaam
Locative
सप्तमी - saptamii
सर्वस्याम्
sarvasyaam
सर्वयोः
sarvayoH
सर्वासु
sarvaasu
Vocative
सम्बोधन - sambodhana
सर्वे
sarve
सर्वे
sarve
सर्वाः
sarvaaH
Similar Words
समरुप शब्द
None


All (n) - तद् - tad
All (n) - तद् - tad
(दकारान्त सर्वनाम नपुंलिङ्ग - dakaaraanta sarvanaama napu.nliN^ga)
Case
विभक्ति - vibhakti
Singular
एकवचन - ekavachana
Dual
द्विवचन - dvivachana
Plural
वहुवचन - vahuvachana
Nominative
प्रथमा - prathamaa
सर्वम्
sarvam
सर्वे
sarve
सर्वाणि
sarvaaNi
Accusative
द्वितीया - dvitiiyaa
सर्वम्
sarvam
सर्वे
sarve
सर्वाणि
sarvaaNi
Instrumental
तृतीया - tRRitiiya
सर्वेण
sarveNa
सर्वाभ्याम्
sarvaabhyaam
सर्वै
sarvai
Dative
चर्तुथी - chaturthii
सर्वेस्मै
sarvasmai
सर्वाभ्याम्
sarvaabhyaam
सर्वेभ्यः
sarvebhyaH
Ablative
पन्चमी - paJNachamii
सर्वस्मात्
sarvasmaat
सर्वाभ्याम्
sarvaabhyaam
सर्वेभ्यः
sarvebhyaH
Genitive
षष्ठी - ShaShThii
सर्वस्य
sarvasya
सर्वयोः
sarvayoH
सर्वेषाम्
sarveShaam
Locative
सप्तमी - saptamii
सर्वस्मिन्
sarvasmin
सर्वयोः
sarvayoH
सर्वेषु
sarveShu
Vocative
सम्बोधन - sambodhana
सर्व
sarva
सर्वौ
sarvau
सर्वाणि
sarvaaNi
Similar Words
समरुप शब्द
None

3 टिप्‍पणियां:

Padmavathi ने कहा…

Hair om!
Thanks for taking the initiative to help people like us learn Sanskrit. The lesson on shabd roop has been very helpful. Would you please help me understand the shabd roop of atma/atman. I am not sure of the root word too.

Thanks again.

Unknown ने कहा…

Thanks for liking this tutorial. I too have searched a lot on the internet & the books to get them together & posted here for everyone to share knowledge about this wonderful language. I am not good in Sanskrit too & still learning.

As the question you have asked, atma comes under (आकारान्त पुंलिङ्ग - aakaaraanta pu.nliN^ga).

So you should use the pattern which is used with (aakaaraanta pu.nliN^ga) words

Unknown ने कहा…

Dhanyavadah...