Vibhakti


अकारान्त ः  

पुंलिंग

रामःरामौरामाः
 रामम्रामौरामान्
 रामेणरामाभ्याम्रामैः
 रामाय रामाभ्याम्रामेभ्यः
 रामात् रामाभ्याम् रामेभ्यः
 रामस्य रामयोः रामणाम्
 रामे रामयोः रामेषु

हे रामहे रामौहे रामाः

स्त्री लिंग 

माला माले मालाः

मालाम् माले मालाः

मालया मालाभ्याम् मालाभिः

मालायै मालाभ्याम् मालाभ्यः

मालायाः मालाभ्याम् मालाभ्यः

मालायाः मालयोः मालानाम्

मालायम् मालयोः मालासु

हे मालेहे मालेहे मालाः


नपुंसक लिंग

वनम् वने वनानि

वनम् वने वनानि

वनेन वनाभ्याम् वनैः

वनाय वनाभ्याम् वनेभ्यः

वनात् वनाभ्याम् वनेभ्यः

वनस्य वनयोः वनानाम्

वने वनयोः वनेषु

हे वनहे वनेहे वनानि


उकारान्त पुंलिंगं


गुरुःगुरूगुरुवः

गुरुम्गुरूगुरून्

गुरुणागुरुभ्याम्गुरुभिः

गुरवे गुरुभ्याम् गुरुभ्यः

गुरोः गुरुभ्याम्गुरुभ्यः

गुरोः गुर्वोः गुरूणाम्

गुरोःगुर्वोःगुरुषु

हे गुरो हे गुरू हे गुरवः


उकारान्त स्त्रीलिंगं


वधूः वध्वौ वध्वः

वधूम् वध्वौवधूः

वध्वावधूभ्याम् वधूभिः

वध्वै वधूभ्याम्वधूभ्यः

वध्वाः वधूभ्यम् वधूभ्यः

वध्वाः वध्वोःवधूनाम्

वध्वाम् वध्वोः वधूषु

हे वधूहे वध्वौहे वध्वः

2 टिप्‍पणियां:

dogra ने कहा…

धन्यवादः।

Unknown ने कहा…

विष्णु